पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतानन्द उवाच 'कृते वृषाद्रि वक्ष्यन्ति त्रेतायामञ्जनाचलम् ।। ३६ ।। द्वापरे शेषशैलेति कलौ श्रीवेङ्कटाचलम् । नामानि युगभेदेन शैलस्यास्य भवन्ति हि ।। ३७ ।। शतानन्द ने कहा-सत्य युग में वृषभाचल, त्रेता में अञ्जनाचल, द्वापर में शेषाचल और कलियुग में श्री वेङ्कटाचल-इ प्रकार युग भेद से पर्वत के विभिन्न नाम हैं । (३६-३७) जनक उवाच ---- $84 पा चतुर्युगे त्वया प्रोक्तं नाम यद्यद्भिरेर्मुने ! तस्य तस्य च वै हेतुं विस्ताराद्वद मे गुरो ! कृते वृषाचल इति कथं नाम भविष्यति ! ।। ३८ ।। जनक ने कहा-हे मुने! आपने चारों युगों में पर्वत के जी-जो नाम कहे है, उन नामों के कारण विस्तार पूर्वक कहिये । सत्ययुग में वृषभाचल नाभ कैसे वृषभाचलनामनिष्पत्तिः शतानन्द उवाच---- 'पुरा तु वृषभो नाम राक्षसो रूक्षकर्मकृत् । आक्रम्य शेषशैलं च तापसानप्यबाधत ।। ३९ ।। तेन सङ्क्लिष्टतपसस्तदर्थं शरणं गताः । श्रीनिवासं हृषीकेशं भक्तानामभयङ्करम् ।। ४० ।। तुष्टुवुर्हष्टमनसः स्रष्टारं सर्वचेतसाम् । प्रादुर्बभूव भगवान्मुनीनां पुरतो हरिः । व्यज्ञापयन्मुनिश्रेष्ठाः असकृत्कृतसंस्तवाः ।। ४१ ।। (३८)