पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अञ्जनोवाच ‘अहो तापसशार्दूलाऽपुत्राया मम का गतिः ? । एव मुक्तोऽञ्जना देव्या मतङ्गो वाक्यमब्रवीत् ।। ६९ ।। अञ्जना ने कहा-हे तपस्वि श्रेष्ठ ! मैं पुत्रहीन हूँ, मेरी गति क्या होगी ? अञ्जना देवी के इस वचत को सुनकर भत्क्षु ऋषि ने कहा । (६९) पम्पायाः पूर्वदिग्भागे पञ्चाशद्योजनान्तरे । नरसिंहाश्रमं देवि! वर्तते वसुधातले ।। ७० ।। तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे । उत्तरे स्वामितीर्थस्य वर्तले क्रोशमात्रके ।। ७१ ।। वियद्वङ्गेति विख्याता तत्र गच्छ यथासुखम् । तत्र स्नात्वाऽथ कल्याणि! द्वादशाब्दं तपश्चर ।। ७२ ।। तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः । मतङ्ग ने कहा-पृथ्वी पर पम्परासरोवर से पचास योजन पूर्व नरसिंह आश्रम है, उसकी दक्षिण दिशा में नारायणावल के किनारे स्वामितीर्थ के उत्तर कोस भर पर आकाशगङ्गा नामक एक विख्यात तीर्थ है । हे कल्याणि ! तुम सुखपूर्वक वहाँ जाओो, उसमें स्नान करो और बारह वर्ष तक तपस्या करो । इस पुण्य से तुमकी गुणवान पुत्र होगा ! (७०-७२) भतङ्गनैवमुक्ता सा नारायणगिरिं ययौ ।। ७३ ।। कृत्वा स्वामिसरःस्रानमश्वत्थस्य प्रदक्षिणम् । वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ।। ७४ ।। आकाशगङ्गामासाद्य तपः कर्तु प्रचक्रमे । मुनींश्रामन्त्र्य भर्तारं व्रताथं भक्ष्यवजिता ।। ७५ ।।