पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

397 हृषीकेशवचः श्रुत्वा हृष्टपुष्टाङ्गविग्रह । स्वकायरज्जुना बध्न्न्नानन्दाद्रिमहीश्वरः ।। १०७ ।।

स्थिरो बभूव चामन्त्र्य वायु वेगवतां वरम् । श्रीविष्णु के इस वचन को सुनकर शेष जी ने अपने अंगों को हृष्ट-पुष्ट करके उस प्रानन्द पर्वत को अपने शरीर-रूपी २स्सी से वांध लिया ; तथा वे वेगवानों में श्रेष्ठ वायु को युद्ध के लिए बुलाकर स्थिर हो गये । (१०७) तमालोक्याशिदयितः पर्वतं तमुपागतः।। १०८ ।। आज्ञया वासुदेवस्य देवानां पश्यतां सताम् । स्वस्मिन्भगवतः श्रीति मत्वातिशयितां मरुत् ।। १०९ ।। मदोद्धतो महावेगं चक्रे पर्वतचालने । न चकम्पे गिरिः किञ्चिदपि शेषेण वेष्टितः ।। ११० ।। ततोऽपि सुमहावेगं चक्रे वायुः प्रकोपनः । भगवान विष्ण की झाज्ञा से सब देवताओं के देखते-देखते सखा वायू ने समीप आकर उनको देखा तथा अपने ऊपर भगवान के द्वारा लपेटा हुधः वह पर्वत थोड़ा भी नहीं हिला, तब वायुने क्रुद्ध होकर पहले से भी अधिक जोर लगाया । (११०) संस्पर्धमानयोरित्थं शेषवाथ्वोर्महात्मनोः ।। १११ ।। हाहाकारो जगत्यासीदधरोत्तरिते तदा । ततो ब्रह्मादिभिर्देवैयचितोऽपि यदा मरुत् ।। ११२ ।। प्रपेदे न शमं किञ्चित्तदाऽसौ फणिनां पतिः । जानन्भगवतश्चापि भावं देवांश्च तोषयन् ।। ११३ ।। कचित्फणान्तरं किञ्चित श्लथयामास वै विभः ।