पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे राजन ! वह काले पेशवाली झुन्तला शरीर के नाणवान् होने के कारण क्षाझाश से वन्धी हुई मुत्युगो प्राप्त हुई । उसके दुःख से टुःी बहू माधव (१९५) अकस्मादैवयोगेन राजानश्रौत्तरास्तदा । यात्रार्थ समुपाजग्भुर्वराहस्य च पर्वतम् ।। १९६ ।। मार्गमध्ये ददशसिौ माधवस्तान्महीपतीन् । गच्छन्नेव च तैः सार्ध तदुच्छिष्टान्नभोजनः ।। १९७ ।। प्राप सर्पगिरिं राजन् दैवयोगेन कर्मणा अकस्मात दैवयोग से उत्तर देश के विाशी राजा लोग तीर्थयात्रा प्रसंग भे वराह पर्वत के पास पहुँचे । उठ माधव ने उह राजाछाँ को भार्ग में देखा और हे राजन ! दैइयोग एवं पुण्द से उनके साथ जुत हुझा और उनके जूठे अन्नों को (१९७) ते राजानस्तत्र गत्वा तीर्थे कापिलसंज्ञिके ।। १९८ ।। स्रात्वा भक्तिभरोपेताः वन चकुरादरात् । माधवः स्वयमप्येत्य वापयामास वै शिरः ।। १९ ।। वे राजा लोग कपिल नामक तीर्थ में जाकर भक्तिपूर्वक स्नान तथा आदर पूर्वक मुण्डन करवाये । माधव ने भी स्वयं आकर अपने शिर का मुण्डन करवाया । (१९९) पार्वणानि प्रकुर्वन्तस्तत्र राजन् क्षितीश्वराः । पिण्डानि च सुसंहृष्टाः श्राद्धीयानि ददुस्तदा ।। २० ।। माधवोऽपि शुभे तीर्थे स्रात्वा तद्वच् पार्वणम् । कुर्वन् पिण्डान्मृदा कृत्वा पितृभ्यः श्रद्धया ददौ ।। २०१ ।।