पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति तस्य वरं दत्त्वा चतुरश्चतुराननः ।। २१९ ।। तदा नाम चकाराद्रे “र्वेङ्कटाचल' इत्यपि । सर्वपापानि 'व 'प्राहुः कटस्तद्दाह उच्यत ।। २२० ।। तस्माद्वेङ्कटशैलोऽयं लोके विख्यातकीर्तिमान् । चतुर ब्रह्मा ने इस प्रकार उको वर देकर उस समय से पर्वत स्रा नाम “वेङ्कटाथल " रखा । सब पापों को “वें ' और उसके जलने की “कट' कहते है; इसलिये संसार में यह पर्वत “वेङ्कटाचल " नाल से प्रसिद्ध तथा कीर्तिमान हुआ । (२२०) प्रभाते काले राजेन्द्र ! यः कीर्तयति भूधरम् ।। २२१ ।। तस्य पुण्यफल वक्ष्य श्रुणु राजन् ! यथास्थितम् । फलं भवेद् ध्रुवं गङ्गासेतुयात्रासहस्रजम् ।। २२२ ।। इतिहासमिदं प्रोक्त गोतमेनोदितं हि मे । पुण्यं परभकल्याणं श्रवणाद्भद्रदायकम् ।। २२३ ।। हे राजेन्द्र ! प्रात:काल में जो इस पर्दत का नाम लेता है, मैं उसके निर्दिष्ट पुण्यफल को कहता हूँ, उसे सुनो । उसको दावश्य ही गङ्गा एवं सेतु के हजारों यावा श्रा फल होता है । पविद्ध एवं परम कल्याण को देनेवाला तथा सुनने से भलाई करनेवाला यह कहा हुआ इतिहास मुझको गौतम से मिला था । (२२३) इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवत्क्रीडाद्रेर्युगभेदेन वृषभाद्रिनामभेदवर्णनं नाभ प्रथमोऽध्यायः ।