पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

418 द्वितीयोऽध्याय आना निज वैकुण्ठ से, वेङ्कटाद्रि कस् ियान् । सत्यलोक भृगुमुनि गमन, सात्विक सुर पहिचान : १ !! भूगुपति से भगवान का, नम्र विनय विनिवेश । सात्विक सुरुः पद देइ प्रभु, भृगुपद धरि उदेश ।। २ ।। प्रमु तजि लक्ष्मीपुर गमन, स्वीजन प्रभु प्रस्थान । वेङ्कटाद्रि पर आगमन्, वर्णित प्रभु गुणगान ।। ३ ।। भगवतः श्रीवैकुण्ठाद्वेङ्कटाचलागमनम् मरुत्प्राहाहिराजं तं भगवानागमिष्यति । इति त्वयोदितं पूर्वं तन्ममाचक्ष्व विस्तरात् ।। १ ।। कथं नारायणः प्राप्तः केन वा कारणेन भोः । तत्रागत्य कृतं किं तु तन्ममाचक्ष्व विस्तरात् ।। २ ।। कथं वैकुण्ठलोकं तु त्यक्तवान् पुरुषोत्तमः । चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ।। ३ ।। वराहरूपिणो विष्णोर्भाहात्म्यं वद विस्तरात् । आकाशनान्नश्चरितं राज्ञस्तस्य महात्मनः ।। ४ ।। यस्य पुत्री रमादेवी जामाता च जगत्पतिः देवानां च ऋषीणां च देवस्त्रीणां. समागमम् ।। ५ ।।