पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरमोवाच 4 गच्छामि देवदेवेश ! त्यक्त्वा त्वां जगदीश्वर ! । ताडितोऽस्मि जगन्नाथ ऋषिणा त्वं जगन्मयः ।। ३५ ।। 5 मदालिङ्गस्थले देव पादेनैव जगत्पते ! । करवीरपुरं दिव्यं गच्छामि गरुडध्वज ' ।। ३६ ।। इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह । रमा जगाम तत्क्षेत्रं करवीरपुराह्वयम् ।। ३७ ।। श्रीलक्ष्मीजी ने कहा-हे देवदेवेश जगदीश्वर ! आपको छोड़कर मैं जाती हूँ । कृगोंकि हे जगन्नाथ ! हे जगत्पति ! हे देव ! जगन्मय आप २ आलिङ्गन के स्थान पर ऋषि के द्वारा चरण से प्रहार किये गये हैं; इसलिए हे गरुडध्वज ! मैं दिव्य करवीरपुर की जाऊँगी । इव तरह प्रणयपूर्वेश भगवान से झगड़कर लक्ष्मीजी उस करवीरपुर नामक क्षेत्र में गई। (३७] लक्ष्म्यग्वेधणार्थ श्रीवेङ्कटाचलं प्रति भगवदागमनम् यदा गता महालक्ष्मीस्तदा नारायणो हरिः । अष्टाविंशतिमे प्राप्त द्वापरान्ते कलौ युगे । यस्मिन्देशे यदा प्रेमकलहोऽस्याः प्रशाम्यति ।। ३८ ।। 55 कर्मणा येन च यथा तत्तथा च करोमि तत । इति सङ्कल्प्य गोविन्दो लीलामानुषविग्रहः ।। ३९ ।। मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।