पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

430 कांक्षन्ति मनुजाः स्नानमिति भोः किं वदामि ते । येऽत्र श्राद्धादिकर्माणि पितृणां कुर्वते द्विजाः ।। ५ ।। तेषां च पितरस्तुष्टा नृत्यन्ति हरिमन्दिरे । जन्मना किमनेनेह व्यर्थेन भवतामहो ! ।। ६ ।। स्नानदानेन तत्तीर्थे मनुजा भाग्यशालिनः । उसमें जो मनुष्य स्नात करते हैं, वे पुण्यवृद्धि करनेवाले तथा धन्य हैं । धनु (पौष) मास के शुक्लपक्ष क्षे द्वादशी में यरुणोदय के सभय श्रेष्ठ देवतागण ही उसके शुभ जल में स्नान करना चाहते हैं तो मनुष्य लोग इसमें स्नान करना चाहते हैं ऐसा मैं तुझसे क्या कहूँ ? जो द्विजाति यहाँ पर पितरों का श्राद्धादि कर्म करते है, उनके पितर सन्तुष्ट होकर वैकुण्ठ में नाचते हैं । अजी ! धहाँ पर थापके इस व्यर्थ जन्म से क्या होगा? उस तीर्थ में स्नान और दान करने से ही मनुष्य भाग्यवान होते हैं । (६) शङ्को नाम नृपः कश्चित्स्नानमात्रेण राज्यगः ।। ७ ।। पुरा नारायणो नाम ब्राह्मणोऽङ्गिरसः सुतः । स्वामिपुष्करिणीतीर्थे महिम्ना स्नानजेन हि ।। ८ ।। वरं लब्ध्वा हरिं दृष्टा जगाम हरिमन्दिरम् । रामोऽपि तत्र स्नानेन हृतां सीतामगात्पुरा ।। ९ ।। एवं तीर्थवरा तत्र स्वामिपुष्करिणीशुभा तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ।। १० ।। धरामालिङ्गच वल्मीके आस्ते पिप्पलराजिते । त्रिकोटितीर्थराजानां जन्मस्थानं स भूधरः ।। ११ ।।