पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

438 रक्तबृद्धि ततः श्रुत्वा राजा विस्मितमानसः । थारुह्य भरयानं च शीघ्रमाभाद् वृषाचलम् ।। ५० ।। वल्मीकस्यान्तिके स्थित्वा स इदं वाक्यमब्रवीत् । किमिदं भो महत्कष्टं केन पापेनं वै कृतम् ।। ५१ ।। धेनुपालस्य मरणं वल्मीकं रक्तपूरितम् । भवा वृत्तान्तकथनं किमिदं वेङ्कटावले' । इति राजवचोऽश्रौषीद्वल्मीकस्थो जगत्पतिः ।। ५२ । रक्त की धारा को सुनकर व राजा आश्चर्ययुक्त मन से मनुष्यों की सलरी वोले--अजी ! यह दुःस्र क्या है और किस प्राप्त के द्रुवारा किया गया है? वेंकटाचल पर ग्वाले का मरक्, वल्मीक का रड्स से भ नृपं प्रति वल्मीकनिर्गतश्रीनिवासशः उद्भिद्य वल्मीकमनन्तवीर्यबा ननन्तशैलेन्द्रतल समाश्रितः । श्रीस्वामितीर्थस्य च दक्षिणे तटे वल्मीकगः श्रीभगवानुवाच्च ।। ५३ !} सरक्तबाष्पोदक पूर्णलोचनः । चोलं नृपेन्द्रं बहुनिष्ठुरं स शङ्खचक्रप्रतिमां समाश्रितः।। ५४ ।। इस ।