पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 पाप हेतु नृप प्रश्नपर, प्रभु उत्तर निर्देश ! प्रभुवण पूर निदान हित, गुरु औश्ध विनिवेश ।। १ ।। समता मथुरा आदिसे, बैंकटादि यहि ठाम । इस चतुर्थ अध्याय में, बर्णन विविध तमाभ ।। २ ।। मृषे अति श्रीनिवासकृतशापहेतूपन्थसः ी देव ! माऽपराद्यविवर्जितम् । अविचार्य जगन्नाथ ! किं वयाऽऽचरितं तव ।। १ ।। न जानेऽहं किञ्चिदपि दुःखदं ते रमापते ! हा कष्टमतुलं प्राप्तं कथमट्ट जगत्पते ! इति तेन स विज्ञप्तः श्रीनिवासोऽतिदुःखितः । उवाच मन्दं वचनं राजानं शापमूर्छितम् ।। ३ ।। 57 शाप दिया ? हे जगन्नाथ ! मैंने आपको दुःख क्षेनेवाला कौन-सा काम किया, में झुछ भी नहीं जानता ! हे रमापति ! हे बंगत्यति ! हायं ! यहं अतुल कृष्टं यहाँ पर कैसे प्राप्त हुआ । ? उससे इस प्रकार कहे जानेपर श्रीनिवास भगवान् ते बहुत दुःखी होकर उस शापले मूर्छित राजासे धीरे-धीरे थइ बात कही ।। ३ ।। श्रीनिवासका राजाको शाप देनेका कारण पापिष्ठोऽहं दुराचारोऽस्म्यविचारी पृोत्तभ् । ' : अज्ञानेनातिदुःखेन श्वा शापो मयाऽर्पितः ।। ४ ।। .