पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

442 तथाऽपि मां विदुर्देवाः भगवन्तं सनातनम् । यतोऽतो मद्भवः सत्यं मद्भक्ता प्रामुपासते ।। ५ ।। भच्छापो ह्यनृतो न स्यादिति वेदविदो विदुः । भक्तवात्सल्यदोषेण दुःखितोऽहं भवामि च।। ६ ।। यावत्कलियुगं तिष्ठेत्तावद् दुःखी भवान् नृप ! उभौ दुःखं समापन्नौ सत्यसङ्कल्पदोषतः ।। ७ ।। भविष्यति नृपश्रेष्ठ आकाश इति नाभवान् । सोऽपि मे दास्यते कृत्यां नाम्ना पदावतीं शुभाम् ।। 5 ।। कन्यादानस्य काले च ददासि वरदक्षिणाम् । किरीटं शतभारं च रत्नवज्रसमाकुलम् ।। ९ ।। शुक्रवारे तु सायाहे किरीट धारयाम्यहम् । किरीटधारणे स्यातां नेत्रे मे जलपूरिते ।। १० ।। घटिकाषटकमात्र ते सुखं तत्र भविष्यति । इति कालावधिं कृत्वा राज्ञः स्वस्य च माधव ।। ११ ।। सुखस्य कालं संसूच्य स्वावतारप्रयोजनम् । स्वावतारस्य चरितं कलौ कन्यापरिग्रहम् ।। ११ ।। श्रीनिवास ने कहा-हे राजाधों में श्रेष्ठ ! मैं पापी, दुराचारी एवं अविचारी , दुःख एवं अज्ञान से मुझसे तुमको व्यर्थ हो शाप दिया गया । । तिसपर . भी पूंकि देवतागण मुझको सनातन भगवान् जानते हैं ?' अतएव मेरा वचन सत्य है। मेरे भक्तगण मेरी उपाधुना ी उरते है 1 वेद के चाननेवाले यह जानते है कि भरा शाप झूटा नहीं होता । भक्तवत्सलता के दोष से मैं दुःखी हूँ और होऊँगा ।