पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवराह आदेशसे, श्रीनिवास भगवान ! शेषाचल गिरिवर गमन, दासी बकुलाख्यान् ।। १ ।। पृदभावती के व्याह का, उपोद्धात का लेख । पठन मात्र अष्धनाश है, करो परीक्षा देख ।। २ ।। च्छु सूत ! सूत ! महाभागा ! सर्वशास्त्रविशारद । श्रुतं श्रीवेङ्कटेशस्य माहात्म्यं पापनाशनम् ।। १ ।। अवतारप्रभावश्च चोलराजनिवन्धनम् । वैकुण्ठाच्चैवागमनं चरितं लौकिकं परम् ।। २ ।। कृपालोऽसि द्यासारः शिष्यप्रीतिपरायणः । तत्कल्याणविधि ब्रूहि को वाऽऽकाशनुषोत्तमः ।। ३ ।। यद्माक्रती के विवाह की भूमिका ऋषों से कहा-हे मूल ! हे महाभः ! हे सज शास्त्रों के जाननेवाले ! श्रीवेङ्कटेश बा, पापनाश करनेवाला क्षुत्म्य, अवतारा प्रभाव, चोलराज के अrप दया के सागर और शिण्यों पर विधानको कहिये ।। ३ ।। प्रेम. छरनेवाले हैं, अतएव उसके विवा कथं पुत्र्यभवत्पूर्वं कथं जामातृतां गतः । थोगिनां मनसाऽचिन्त्यः श्रीनिवासः सतां गतिः ।। ४ ।।