पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्वेन ब्रूहि भगवन् ! साङ्ग वैवाहिकं शुभम् । यः पुमान् वेङ्कळेशस्य महिमक्षीरसागरे । नानाचारपरो नित्यं स धन्यः पुष्ठवर्धनः ।। ५ ।। वह नृप श्रेष्ठ आकाश कोन थे? उनकी पुत्री किठ झाद उत्पन्न हुई थी? सज्जनों के प्राश्रय, योशियों के ध्येय श्रीनिवास पूर्व में किस प्रकार जामाता (वाभाद) हुए ? हे भगवन् ! सब अङ्ग के साथ विवाहका पूर्णयथार्थ वर्णन किञ्चिये ! जो पुरुष श्री वेङ्कटेश के शाद्दात्म्य-रू क्षीरसागर में नित्य स्नान, करता है, वह पुण्यको बक्षुानेवाला तथा धन्य होता है ! ५ ।। एवं मुनीनई वचनं निशम्य सूतो नितान्तं निजशिष्यसङ्घान् । ६६ साध्वित्यसौ तान् कृपयाऽभिनन्दन् ।। ६ ।। अपने उस शिष्यसमूहका झभिन्नन्दन करते हुए “ अच्छा है"---ऐसा भक्षित सूत उवाच शृण्वन्तु भुवयः सर्वे भक्तिर्भावेन संयुताः । सूतजी ने कहा- मुदिगण ! श्री शेषादलले स्वामित्ा शुभ ग्यापरिक्षण करना भक्तिपूर्वक सुनिये ॥ ७ ॥ कदाचिद्वेङ्कटेशस्तु स्वौषधार्थ स्वयं हरि । । गमनाभिमुखी भूत्वा निर्जगामाणोदये ।। ८ । । । तस्मिन्काले क्राहस्तु भृगयायां ससूकरः । । श्यामाकहारिणं जित्वा दैत्यं वृषभदायकम् ।। ९ ।।