पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41 इति वाक्थं ततः श्रुत्वा प्रोवाच मधुरं वयः ।। २६ ।।

  • प्रथमं दर्शनं च स्यात् नैवेद्य क्षीरसेचनम् ।

इदमेव परं द्रव्यं ददामि करुणानिधे ।। २७ ।। दास्यामि यत्ते भूकान्त ! तदङ्गीकुरु माधव ! । बरं द्रव्यमिदं तात ! कृपां कुरु कृपानिधे !' ।। २८ ।। इस प्रकार का दाक्य सुनकर हरि मधुर वचन बोले-हे करुणानिधि । प्रथम दर्शन एवं दुध से अभिषित नैवेद्य यही उत्तृभ द्रव्य मैं देता हूँ.1 हे पृथ्वीकान्त ! हे भाधब ! मैं जो कुछ देता हूँ, जाए उसको अंगीकार कीजिये ! हे तात् ! यह द्रव्य उंभ है, हे कृपानिधि ! आप कृपां कीजिये । (२७} इत्युक्तो हरिणा पोत्री हरये स्थानकाङ्क्षणे । तदा ददौ स्थलं पादशतमात्रं रमापतेः ।। २९ ।। परस्परं विनोदेन कुर्वाणावकंरूपिणौ । मोहनार्थमभक्तानां भक्तानां भक्तिसिद्वये ।। ३० ।। संक्रीडाते वेङ्कटेशक्रोडरूपौ सुरोत्तमौ । श्रीहरि द्वारा इस प्रकार कहे. जाने पर तब वराह ने स्थानापेक्षी श्रीहरि को और वराह-रूपी दोनों भवाल अभक्तों को मोहन करने एवं भक्तों की भक्ति सिदिश के लिये एक रूप होकर श्रीड़ा करने लगे। .' (३०) तदारभ्य धराकान्तो वकुलां पाककारिणीम् ।। ३१ ।। अर्पयामास देवस्य सेवार्थ वेङ्कटेशितुः । भोज़नार्थ रमेशस्य श्यामाकान्न निरन्तरम् ।। ३२ ।।