पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29 जगन्मोहनसौन्दर्यः साक्षात्कन्दर्पसन्निभः । हेमयज्ञोपवीताङ्गः कोमलाङ्गो मनोहरः ।। १२ ।। प्रविवेश सभां याज्ञीं मध्येवृन्दं महात्मनाम् । महामायावी विष्णुभगवान भी अपनी अर्धाङ्गिनी के साथ यज्ञवाह में आ पहुँचे। उनका वस्त्र सुवर्णतारों से चित्रित था, अतः वे उसको पहनकर अत्यन्त शोभित और दर्शनीय हो रहे थे । पगड्डी पहने तथा वाये हाथ में चाकू धारण किये हुए, पवित्र सुगन्धित ताम्बूल (पान) खाते हुये धीरे-धीरे मुस्कराते हुये मुखवाले कस्तूरी की उत्कट सुगंधि से समस्त दिशाओं को सुगंधित करते हुये, विशाल कमलाक्ष, परम सुन्दर कम्बूग्रीवा एवं विशाल भुजावाले संसार को मोहित करनेवाली शोभा से शोभित, साक्षात् कामदेव की प्रतिमूर्ति के समान, सुवर्ण का यज्ञोपवीत धारण किये हुये, परम सुकुमार, और मनोहर अङ्गवाले देवाधिदेव परमात्मा श्री विष्णु भगवान ने उन महात्माओं की सभा में अथवा यज्ञ सभा में प्रवेश किया । (९-१२) दृष्ट्वा च मुनयः सर्वे पुण्डरीकनिभेक्षणम् ।। १३ ।। वेश्यावेषं धारयन्ती लीलाम्बुजकराम्बुजाम् । तप्तहाटकसंकाशां पंकजोदरसप्रभाम् ।। १४ ।। हरिद्रान्तरतुल्याभां दीव्यन्तीं कुटिलालकाम् । शरत्पूर्णेन्दुवदनां ताम्बूलेन मनोहराम् ।। १५ ।। कर्णान्तनेत्रयुगलां विडंबितरविप्रभाम् । अभूतपूर्वसौन्दर्या साक्षाल्लक्ष्मीमिव स्थिताम् ।। १६ ।। दृष्ट्वा च मुनयः सर्वे विस्मयोत्फुल्लमानसाः । कोऽसौ राजसुतस्त्वेष पृथिवीं भोक्तुमर्हति ।। १७ ।। द्वात्रिशल्लक्षणोपेतः साक्षाद्राम इवापरः । 'किमर्थमागतस्त्वं 'तु पृच्छाम इति चात्रुवन् ।। १८ । आवासः कुत्र ते माता का वा ते जनकः कुतः । नामधेयं च किं वा ते बूहि राजन्नशेषतः ।। १९ ।।