पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बकुलमालिका नाम की दुसी के जन्म का वृत्तान्त अनन्त-रूप, स्वपुत्र श्रीकृष्ण भगवान ऋ? विवाह जो उसके सुख का देनेवाला था, न देखकर उनसे प्रार्थना की : मनः सीदति मे कृष्ण ! तव कल्याणवीक्षणे । दर्शयस्व रमानाथ ! यशोदानन्दवर्धन ! ।। ३८ ।। कल्याणादि महापुण्यं पावनं चरितं तव ' । तथेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ।। ३९ ।। (३७) यशौदा बोली-हे कृष्ण ! तुम्हारा कल्याण {{विवाह) देखने के लिये मेरा मन् उत्कण्ठित है । हे यशोदा के क्षानन्द बढानेवाले लक्ष्मी के पति ! कल्याण इत्यादि बड़े पुण्य और पवित्र अपचे चरित को दिखाइवे । यशेदा से इस प्रकार कहे जावे पर लक्ष्मीपति मधुर वचन बोले । (३९) जन्मन्यनन्तरे देवि ! तावकीनं मनोरथम् । श्रीशैले पूरयिष्यामि किञ्चित्कालादनन्तरम् ।। ४० ।। देवेनेत्थं दत्तवरा सात्यजत्तेन हेतुना । कलेवरं तु कल्याणी यशोदा नन्दवल्लभा ।। ४१ ।। तस्याः प्रीत्यै वासुदेवो ह्यष्टाविंशे कलौ युगे । . आविर्भूय यशोदायास्तोषकैर्गुणकर्मभिः ।। ४२ ।। क्रीडन्नास्ते जगद्योनिनिर्दोषोऽपीश्वरोऽपि च । . . . दैत्यानां वञ्चनायैव सुराणां मुक्तिहेतवे ।। ४३ ।