पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

462 पुवालाभेन वियन्तृएानुभूतचिन्ताप्रकारः

  • अनुभूतमिदं राज्यं हस्त्यश्वरथसङ्कुलम् ।

नानादानमकार्ष च तीर्थयात्रां विशेषतः ।। २८ ।। नानुभूतं पुत्रसुखं पितृणां मुक्तिदं द्विजः ! । किं मयाचरितं पापं कस्य पुत्रो हतः पुरा ! ।। २९ ।। केन पापेन विप्रेन्द्र ! प्राप्तं पुत्रजन्म मे । चेत्राभ्यां नैव दृष्टं च पुत्रस्य मुखपङ्कजम् ।। ३० ।। कर्णाभ्यां न श्रुतः शब्दः पुत्रेण रुदता कृतः । द्विजेन्द्रपितृबन्धूनां दुर्गतिश्च भवेत्तथा ।। ३१ ।। पुत्रलाभ ने होने से आकाश राजा की चिन्ता आकाश राजा बोले-हाथी, घोड़े और रथ से भरे हुए इस राज्य का अनुभव मैंने किया है; नाना प्रकार के दान तथा विशेष र तीर्थ यात्रा भी मैंने की है । हे द्विज ! पितृगणों को मुक्ति देनेवाला पुत्र-सुख का मैंने अनुभव नहीं किया । भुझ से कौन् पाप हुझा है ? पहले मैंने किसके पुत्र को मारा था? हे विप्रेन्द्र ! किस पाप से मुझे पुन्न उत्पन्न नहीं हुआ ? नैद से मैंने पुत्र का मुछ कमल नहीं देखा और कानी से पुत्रों के रुदन् शब्द ठो भी भहीं सुना । हे द्विजेन्द्र ! इस प्रकार तो पितरों की दुर्गति ही होगी । (३१) अपुत्रस्य गतिर्नास्तीत्येवं वेदविदो विदुः । पुत्रेण रुक्मपात्रे तु नान्नं भुक्तं मया सह ।। ३२ ।। कृतदोषेण न मया कदाचिल्लालितः सुतः । भूषणान्यादरात्कृत्वा न पुतोऽलङ्कृतो मया ।। ३३ ।।