पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

456 कन्यकाऽपि न सम्भूता ह्यस्माकमतिपाप्मनाम् । सत्पुत्राः क्व नु जायेरन् धर्मसन्तानसंज्ञिकाः ।। ५२ ।। अनाय मनुष्योंको पुका जन्म दुर्लभ है; बहुत पुण्यहे मनुष्यके गर्भमें पुत होता है । मुझ अवयन्त पानीका एक कन्या भी नहीं हुई, धर्म-सन्तान संशक सुपुत्र कहाँसे हो । (५२) वरदाच्युत ! रङ्गेश ! जगन्नाथ ! जगद्गुरो । सुब्रह्मण्य ! सुराधीश ! राम! कृष्ण ! नमोऽस्तु ते ।। ५३ ।। वेङ्कटेश ! रमाकान्त ! बराहवदनाच्युत ! । नारायण् ! रमाधीश ! कृपां कुरु कृपानिधे !! ५४ !। सुधुखवन्तः खलु भाग्यवन्तो ह्यपुस्रवन्तो भुवि दुःखवन्तः । संसारसिन्धोस्तरणेऽस्म्यशक्त: का मे गतिः कर्मफलानुभोगिनः ।। ५५ ।। एवमुक्त्वा महीदेवं विरराम महीपतिः । पापिष्ठोऽहं दुराचारः पुत्रेणाहं दरिद्रितः ।। ५६ ।। हा कान् लोकान् गमिष्यामि क्रूरं वा नरकं शुरो । क उपायो महाप्राज्ञ ! पुखलाभे द्विजोत्तम ! ।। इति राजवचः श्रुत्वा शुरुर्वाक्यमुवाच ह ।। ५७ ।। हे वरद ! हे अच्युत ! हे रङ्गेश ! हे जगन्नाथ ! हे जगद्गुरु ! हे सुब्रह्मण्य ! हे सुराधीश ! हे राम ! हे कृष्ण ! आपको नमस्कार है । हे बेङ्कटेश ! हे रमाकान्त ! हे वराङ्मुख ! हे अच्युत! हे नारायण ! हे रमाधीश ! हे दयानिधि ! कृपा कीजिवे ! जो सुन्दर पुत्रवाले है, वे ही भगवान् है, तथा जो अंपूत्रवान् है वे ही संसार में दुःखी हैं । मैं संसार-समुद्र के पार होते में असमर्थ हूँ। मुझ कर्मकी गतिको भोगनेवालेकी क्या गति होगी ? ऐसा गुरुजी से कहकर वह राजा ठहर गये, फिर बोलने लणे कि मैं पापी हूँ,