पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

468 आकाश राजाको वसुदान नामक पुखकी उत्पित्त कन्माके आवेके पुण्यसे उस देवीने गर्भ धारण किया । अपनी स्त्री को गर्भिणी देखकर उस राजाने पुंसवन संस्कार किया और पांच मास हो जानेपर उस श्रेष्ठ राजाने याशिके ब्राह्मणों के साथ विधिपूर्वक सीमन्त संस्कार किया । (६७) ततः कालेव सा साध्वी नवंमासे गते सती । भासे तु दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ।। ६८ ।। कन्याराशिगते भानौ दशम्यां रोहिणीयुजि । पक्षे तु प्रथमे देवी सायङ्काले गुरोर्दिने ।। ६९ ।। पुतोत्पत्तिप्रवक्तृणां सर्वस्वं दत्तवांस्तदा । गवौ कोटिसहस्राणि चाश्वानामयुतं तथा ।। ७ t! नवधान्यानि वस्त्राणि विना स्वे छत्रचामरे । दानं कृत्वा नृपश्रेष्ठः स्वस्तिवाचनमाचरत् ।। ७१ ।। तव समथ पाकर उस साध्वौने नव मास व्यतीत होनेपर, दशम मास प्राप्त होने पर, सूर्यके कन्याराशि में रहते समय, शुक्लपक्ष, दशमी तिथि रोक्षिणी नक्षत्रयुक्त गुरुवारके सायंकालमें उत्तम पुत्र जना और पुख जन्मके समाचार सुनानेवालेको राजाने अपने छत्र एवं चमरको छोड़कर सर्वस्व (सब कुछ) दिया । जार कोट गौ, दश हजार घोड़े, नवीन. धान्य तथा वस्त्र उस श्रेष्ठ राजाने दान देकर स्वस्ति वाचन कराया । (७१) जातकर्मादिकं कर्म कृतवांस्तत्क्षणं नृपः । दिन च द्वादशे प्राप्ते कृत्वा पुत्राभिधां तथा ।। ७२ ।। यन्नाम्ना वसुदातेति लोके ख्यातिं गमिष्यति । तद्दिने बहुविप्रौधानन्नाचैः पर्यंतोषयत् ।। ७३ ।।