पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्धि त्वं पितृतुल्यं माँ मनसा निर्मलेन च । इत्युक्ता मुनिना तेन दत्वा हस्तं वराङ्गना । प्राह भावि शुभं श्रोतुं निजलक्षणलक्षितम् ।। ९० ।। नारदजी बोले-तुम निर्मल मन से मुझको अपने पिता के तुल्य समझो । इस प्रकार भुनि से कहे षाने पर उस श्रेष्ठ स्त्रीने अपना हाय दिया छौर अपने लक्षणीं से सूचित भावी को सुनने के लिये बोली । (९०) न सत्यं वद महाप्राज्ञ लक्षणानि विलोक्य मे । ततो दृष्ट्वा पाणितलं प्राह स्माजतनूभवः ९१ ।। पष्मावती बोली-हे महाप्राज्ञ ! मेरे लक्षणों को देखकर सत्य-सत्य कथेि । तब उसकी हथेली देखकर श्रीनारदजी ने कहा ? वाच नारदोक्तपद्मावतीशरीरसलक्षणानि पतिर्भवति धर्मज्ञो त्रिलोकेशो रमापतिः । पाणी पद्भदलोपेतौ पादौ ते स्वस्तिकायतौ ।। ९२ ।। मुखं चन्द्रसमाकारं चक्षुः कमलकुड्मलम् । तिलपुष्पसमाकारा नासिका ते विराजते ।। ९३ ।। कपोलौ मुकुराभौ ते ध्रुवौ ते धनुषा समे । दन्ता दाडिमबीजाभाः अास्यं कपूरभाजनम् ।। ९४ ।। 61