पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

475 इति संभाष्य तां देवीं देवर्षिः पटुमसम्भवाम् ।। १०० ।। अन्तर्दधे नारदस्तु सर्वासां पुरतो मुनिः । संस्तुत्य कमलां देवीं मनसा चिन्तयन्न रभाम् ।। मनसा वन्दनं कृत्वा जगामाथ ऋषिस्तदा ।। १०१ ।। इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये मृगयाविहारोद्युक्त श्रीनिवासालंकारादिवर्णनपूर्वकमाकाशनृते : कन्यापुत्रप्राप्तिवर्णनं नाम षष्ठोऽध्यायः कमल से उत्पन्न उस देवी से इस प्रकार बा कर भारद ऋषि सब किसी के समाने कमलादेवीकी स्तुति कर, अनमें रमाको स्मरण करते हुए, मनहीमें उनको नमस्कार कर अन्तर्धान हो गये । {१०१)