पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शोऽध्यायः कुसुम चयन वेला, मिलन, पद्मावती भगवान । पद्मावती संवाद, प्रभु, गिरि आगमन विधान ।। १ ।। पद्मावत्याः पुष्पापचयसमये श्रीनिवासदर्शनम् श्रीसूत उवाच कन्याया जननं प्रोक्तं कुमारस्यापि वै ततः । तस्या वदामि चारितं वैवाहं पुण्यवर्धनम् ।। १ ।। करीन्द्रसङ्गेन समागतो हरि स्तुरङ्गमास्थाय वराङ्गनानाम् ! बालार्कभाः सोऽथ सभीपमाययौ ।। २ ।। गर्जन्तं गजराजं तं दृष्ट्वा पद्मावतीमुखाः । वनस्पतिमुपाश्रित्य तत्र लीनांस्तदाऽभवन् ।। ३ ।। निमील्य नेत्रवत्मनि व्यूहं कृत्वा वराङ्गनाः । पश्यन्त्योऽथ् तरुच्छन्नाः पुनः पुनरवस्थिताः ।। ४ ।। फूल तोड़ने समय पद्मावतीको श्रीनिवासके दर्शन श्रीसूतजी बोले-कन्याका जन्म और तत्पश्चात् कुमारका जन्म भी मैंने काट्टा । अथ उसके पुण्यको बढ़ानेवाले बिवाचरिजको सुनी । घोड़े पर चढ़कर हौथीके साथ आये हुए, श्रीगन्धके लेग्से अरुण हृदयवाले, बालरविके समान प्रकाशवाले श्रीहरि उन श्रेष्ठ स्त्रियोंझे समीप आ गये । उक्ष हाथीो रजते हुए देखकर पद्मावती चादि स्त्रियां वनस्पतिका आश्रय लेकर वहां पर छिप गयी । वृक्षोंमें छिपी हुई वे श्रेष्ठ स्त्रियां व्यूह बना, दृष्टिपथको बन्द कर बारम्बार देखने लगीं ।