पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

47 तदन्तरेऽबलाः सर्वाः ददृशुर्हयमुत्तमम् । बालार्कसदृशाकारं स्वर्णाभरणभूषितम् ।। ५ ।। पुरुषेण समायुक्तं मन्मथाकारतेजसा । तं दृष्ट्वा गजराजोऽपि ह्यस्थं पुरुषोत्तमम् ।। ६ ।। नमस्कृत्य यथान्यायं जगाम विपिनं नदत् । । तं दृष्ट्वा योषितः सर्वाः विस्मयाकुलमानसाः ।। ७ ।। क्षरसम्पुटमापन्नाश्चलितास्तु भयातुराः । वृक्षमूल गता बालाः अन्यान्य वाक्यमब्रूवन् । ८ । इसी बीच उन सब स्तियों ६ कामदेवके समान तेजजाले पुरुषसे संयुक्स, बालरविके समान आकृतिवाले, स्वर्णशूषणसे भूषित एक उत्तम घोडेको देखा । व ६ हाथी भी घोड़े पर बैठे हुए उस उत्तम पुरुषको देखकर विधिपूर्वक नमस्कार कर शब्द करता हुठा जंङगल में चला गथा । . वे सब स्खियां आश्चर्यान्वित होकर उसको देख भयभीत होकर हाथ जोड़े हुए वहां से चलीं । वृक्षके मूलके पास जाकर उन् स्थियों ने एक दुसरसे कहा । (८) कोऽयमत्र वरारोहे ! सखि ! झञ्जायतेक्षणे । कोऽसौ किरातरूपी च किं न दृष्टस्त्वया पुरः ।। ९ ।। तुरङ्गोपरि संस्थाय या आगच्छति हे सखि ! । एवं वत्यस्तास्तस्थुः सा च पद्मावती शुभा ।। १० ।। उवाच मन्दं वचनं सखीस्तास् ततो द्विजाः । पृच्छन्तु तस्य वृत्तान्तं पितृमातृस्वबान्धवान् ।। ११ ।। देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा । . .