पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्रियाँ बोलीं-तुम्हारे भनमें जो हो; सो बोलो ! तुम्हें व्था काम है? तुम कहां रते हो ? तुम्हारा क्या नाम है? तुम्छ्रे कौन माता और कौन पिता हैं. तुम्हारा कौन भाई, कौन बहन, कौन-सा कुल एवं कौन-सा गौत्रं है । (१५) इति तासां वचः श्रुत्वा न्यगदज्जगदीश्वरः ।। १६ ।। उनके इस प्रकारके वचनको सुनक्षर जगदीश्वर बोले । श्रीनिवास उवाच कन्यापेक्षा मुख्यकार्य तदन्ते प्रवदामि वः । इति ताः प्रोच्य चोवाच देवीं प्रदद्मावतीयथ ।। १७ ।। सिन्धुपुत्रकुलं प्राहुस्माकं तु पुराविदः । जनको वसुदेवस्तु देवकी जलवी मम ।। १८ ।। अग्रजः श्वेतकेशस्तु सुभद्रा भगिनी मम । पार्थोऽपि मे सखा देवि ! पाण्डवा मम बान्धवाः ।। १९ । षण्णां तु भृतपुत्राणां कृतनाम्ना सहात्मताम् । वियोगतप्तौ पितरौ सप्तमं रम् इत्यथ ।। २० ।। (१६) चक्रतुः संस्कुतं ताम्ता पितृलिङ्गमुपागतम् । जातोऽहमष्टमोऽष्टस्यां सुभद्रा भदनन्तरम् ।। २१ ।। मातृवर्णश्च मे देवि कृष्णपक्षे जनिर्मम ! तस्मात्कृष्णेति भाँ देवि ! चक्रतुम संस्कृतम् ।। २२ ।। वर्णतो नाभतश्चापि कृष्णं प्राहुर्मनीषिणः ।