पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

485 उत्तिष्ठोत्तिष्ठ गोविन्द ! किं शेषे पुरुषोत्तम ! । न कदापि दिवाऽस्वाप्सीनकार्षीः श्दनं हरे !।। ४ ।। किमर्थ दुःखमेणाक्ष आर्तवद्दृश्यसे कुतः । मनोगतं वा किं देव ! तद्वदस्व यथार्थतः ।। ५ ।। परमान्न कृतं देव भोक्तुमागच्छ माधव ! । इत्युक्त बचनं श्रुत्वा नोवाच वचनं हरिः । । हरिं दृष्ट्वा हिरण्यगी पुत्वाच्चभुवाच ह ।। ६ । । बकुला बोली-हे गोविन्द ! हे पुरुषोत्तम ! अठो ! उठो ! क्यों सोते हो? दिनमें कभी भी छाप नहीं खोये एवं हे इरि ! रोदन श्री नहीं किया है; हे मृगले समान वेत्रवाले ! तुम सिलिये आर्तक समान दिखलायी पड़ते हो? है देव ! थापके मनमें क्या है, सो यथार्थ वेि ! हे देव ! हे माधद ! बनाये गये इस उत्तम अन्नको भोजन करले के लिये अाक्ष्ये ! इस प्रकार कडे हुए वचनको क्षुदक्षर हरि कुछ नहीं बोले और हरिको देखकर घ स्वर्णके रंगके उमा शरीरवाली पुन: वचन बोली । (६) किं दृष्टं विपिने कृष्ण ! किमर्थ दुःखभुल्बणः । आर्तिहानोऽपि देव ! त्वभार्तवत् दृश्यसे कुतः! ।। ७ ।। मनोगतं वदाऽदेशं गौरवं मयि मा कृथाः । गौरवं बलरामे स्याद्देवकीवसुदेवयोः'।। ८ । । दुःखं भवति दृष्ट्वा त्वाभुक्तं भूतभावचः । सर्वलोकार्तिसंहर्तः ! पुण्यमूर्ते नमोऽस्तु ते ।। ९ ।। का दृष्टा कन्यका कृष्ण गान्धवीं वा सुरोत्तम । कस्याः सङ्ग समापेक्ष्य चित्तवैकल्यमद्य ते ।। १० ।।