पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

489 बकुलां प्रति श्रीनिवासोक्तस्वमनोनिर्वेदहेतुवर्णनम् मारोहयन्मां गान्धव नषिपुत्री न राक्षसी । न पिशाचा भूतगणाः प्रेता वा मे भयावहाः ।। २१ ।। मृगाश्चारण्यकाश्चोरा लू क्रूरा मे कदाचन । मन्नामस्मरणादेते विद्रवन्ति दिशो दश ।। २२ ।। ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानधे । बकुलमालिका के प्रति श्रीनिवास का दुःखवर्णन श्रीनिवास बोले-न भुझको गान्छ्वौंने मोहित किया है, न ऋषिपुत्री और न राक्षसी ही ते, न पिशाच भूतगण धा प्रेत ही मुझको डरानेवाले हुए है । मृग और वलके चोर भी मेरे लिये कभी क्रूर नहीं है। ये सब मेरे तामछे स्भरण ही है। दशौं दिशाओं में भाग जाते है । हे अनजे ! इसलिये उनसे वा सृत्युको मृत्युसै भी मुझको श्रय लहीं है । तां दृष्ट्वा मे भनो भ्रान्तं काममोहवशं गतम् । सुरूपां सुल्दरीं सुश्रू नीलालकविराजिताम् ।। २४ ।। 63 मया दृष्टा वरा कन्या नाम्ना पद्मावती शुभा ।। २३ ।। पूर्णेन्दुवक्ष्नो श्यामा नीलमाणिक्यविग्रहम् । साक्षाद्रवासमौ कन्यां घटयाऽशु वरानने ।। २५ ।। बहुजन्माजितेनैव पुण्येनैषा हि लभ्यते । मत्थुण्यं पक्वतां यातं दर्शनेन सुलोचने ।। २६ ।। (२३)