पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

49 यत्पापमनुसृत्यैवं घटनं नाकुरोद्धिधिः । मद्भागस्थौ विधिस्त्वं हि साहाय्यं कुरु मेऽङ्गचे ।! ३३ ।। न करोषि यदा बाले सदा मे मरणं ध्रुवम् । मरणे जीवनोपायं ये कुर्वन्ति नरोत्तमाः ।। ३४ ।। ते दिवं यान्ति यानेन पुण्यमार्गेण कन्यके । इत्थं धर्मार्थकामात्त्वं धर्ममार्गसुपाश्रय ।। ३५ ।। किमुक्केन विशेषेण विदिताशाऽसि सङ्गमे । त्वं मे माता पिता देवि भ्राता मातुल एव च !! ३६ ।। त्वं प्रह्लादस्त्वमक्रूरस्त्वं ध्रुवस्त्वं गजेश्वरः । अजामिलो द्रौपदी च भक्तो मे त्वं विभीषणः । त्वां दृष्ट्वा मे मनो हर्ष गच्छतीह निरन्तरम् ।। ३८ ॥ मद्दुःखव्यपनोदाय निर्मिता विधिनाङ्गना । गवां कोटिसहस्रण हवानामयुतैस्तथा ।। ३९ ।। सुवर्णतिलदानैश्च समं माङ्गल्थवर्धनम् कन्यां दृष्ट्वा तु क्षन्तोषं बभते नात्र संशयः । इति तेन समाज्ञप्ता बकूला वाक्यअङ्गीत् ।। ४० ।। मेरे पुत्र ब्रह्माजी भी मेरे शत्रु बले, मैंने पूर्व जन्म में क्या किया था? यह कन्या अन्छे ब्रहभासे बनायी गयी है । अत्रत्यांस ही सइ मेरी होगी यह मेरी निश्धल धारणा थी । विधाता ठूहमानै मेरा सौन-सा जन्मान्तरका भयङ्कर पाप देखा कि जिस पापके कारण उसने घट्ट संयोगकी घटना नहीं की? हे सुन्दरी ! मेरे