पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुलां प्रति श्रीनिवासवणैितपद्मावतीपूर्वजन्मोद्ल्तः शृणु बाले पुरावृत्तं पद्मावत्या अनेः शुभम् । त्रेतायां रामरूपेण त्ववतारमहं गत: {। ४४ ।। पितृमातृवचः श्रुत्वा दण्डकारण्यमागतः । लक्ष्मणेन सह भ्रात्रा सीतथा बकुले शुभे ।। ४५ ।। तदा तु रावणो नाम राक्षसो लोककण्टकः । लोकभर्तुः सतीं हृत्वा लङ्कां गन्तुमवर्तत ।। ४६ ।। लक्ष्मणोऽप्यग्रजं द्रष्टुं सीतया प्रेषितो बलात् । विमानमारोपयितुं हि सीताम् । हा राम हा लक्ष्मण राक्ष्वेति ।। ४७ ।। तदार्तरावेण तदा वनौकसो विचुक्रुशुस्तत्र वनान्तरस्थिताः । तद्वाक्यमाकण्र्य व हव्यवाहनः पाताललोकादुदगाद्धरातलम् ! ४८ ।। समायान्तं दुराधर्षमाकर्षन्तं च जानकीम् । सम्भाव्य रावणं क्रूरं पातालादुपगम्य च ।। ४९ ।। रावणेन च पापेन सहितः सीतया तथा । रावणं बोधयामास नानावाक्यगणैस्तदा ।। ५० ।। श्रीनिवास बोले-हे बाला ! पद्मावतीके जन्मका शुभकारक वृत्तान्तं सुनी । क्षेतrमें /भ-रूप से मैं अवतार धारण किया था ! हे सुन्दरी बकुला ! पिता और