पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

484 माता के दचन सुनकर भाई लक्ष्मण और सीताके साथ मैं दण्डारण्य आया, तब रावण नामक लोककंटक राक्षसा मुझ जगत्पतिकी सती सीताको इरण करसे लङ्का जाने के लिये तैयार हुशा, लक्ष्मण भी बड़े भाईको देखवेके लिये सीताद्वारा बलपूर्वक भेज दिया गया था। व राक्षसेन्द्र उस समयको देखकर सीताको विमान पर चढाने को तैयार हुझा था । तव वह सीता “ हा राम ! हा लक्ष्मण ! हा राघव ।' इस प्रकार रोने लगी, वनवाग्रीगण शस् आर्त रुदनको सुनकर रो उठे ! उस बातको सुनकर हव्यवान (अग्निदेव) पाताललोकरी धरातलपर ऊपर आये । वे पातालसे ऊपर आकार सीताको खींचते हुए क्रूर रावणसे बोलकर उस सीता एवं एापी रावणसे मिले थे और नाना अक्षारके वाक्योंसेि समझाया । (५०) इयं जनकपुत्री न विप्रयत्नी तु खेचर । क्षञ्जानकों मम सन्निधौ ।। ५१ ।। संस्थाप्य विपिने रामो व्यचरत्सहलक्ष्मणः । शिष्योऽसि पृएमोदार ! मम कृल्याण रावण ! {! ५२ ।। प्रियोऽसि मा गमो विप्रपल्यां सीताभ्रमं वृथा । इति प्रतारयन्रक्षश्छदना जनकात्मजाम् ।। ५३ ।। इत्थं स्वलोकमादाय तौ सम्पूजयितुं द्रुतम् । स्वाहाथां सन्निवेश्याथ नाम्ना वैदवतीं शुभाम् ।। ५४ । । प्राग्रावणापचारेण प्रतिश्रुत्य च तद्वधम् । कृतप्रवेशां क्रोधेन समिद्धे जातवेदसि ?। ५५ ।। तत आरभ्य समयमाकाङ्क्षन्तीं स्थितां सतीम् । सीताऽकृतिधरां कृत्वा मायया मेषवाहनः ।। ५६ ।। प्रदर्शयन्तुवाचाथ रावणं प्रीणयन्निव । इमां सीतां समादाय गच्छ शीघ्र निशाचर ! ।। ५७ ।।