पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

499 अस्मादेव वरान्मार्गादवरुह्य गिरेस्तटात् । त्वं गच्छाधः प्रदेशे च कापिलं लिङ्गमुत्तमम् ।। ७६ ।। तन्नास्ते तीर्थराजो यः कपिलेश्धरसन्निधौ । तत्र स्रात्वा यथायोग्यं ऋदथे तीर्थपुङ्गवे ।। ७७ ।। कपिलेश्वरमासाद्य याच्यतां वरमव्ययम् ।

  • श्रीनिवासेन बालेन सदा । ७८ ।।

झल्याणकाक्षिणा प्रेषिताऽहं तदर्थं वै कुरु मेऽभीप्सितं प्रियम्'। श्रीनिवास बोले-इसी पर्वत के किनारे श्रेष्ठ मार्गले लड़कर तू दिम्र भागों उक्तम कपिल लिङ्गके पास जायो । उस कपिलेश्वरके पास जो तीर्थराज है, उस श्रेष्ठ ती में मेरे लिये यथायोग्य स्नान झरके, कपिलेश्धरके पास पहुँचक्रर, आक्षण वर मांगी कि सदाकल्याणकी इच्छावाले बालक्ष श्रीनिवाससे मैं भेजी गयी हूँ; उन्हींके लिये मेरी क्रिय अभिलाषाको पूर्ण कीजिये । (७८) एवमुक्त्वा शिवं देवि ! ततः इदातटं गता ।। ७९ ।। तत्र दृष्टवा कृष्णरामौ नृत्वा तौ भक्तिभावतः । पञ्चतीर्थसमुद्भूतैः कमलैः कमलालने ! ।। ८० ।। पूजां कुरु मदर्थ तौ भ्रातृभूतौ हि मे मतौ । सुवर्णमुखरी तीत्व तत्र गच्छ यथासुखम् ।। ८१ ।। उचितं कुरु कल्याणि ! कन्यार्थे कमलानने । आज्ञा देवदेवेन् त्वित्थं बकुलमालिका ।। ८२ ।। जगाम शनकैः शेषशैलादुत्तीर्य चाङ्गना । यदुक्तं श्रीनिवासेन तञ्चकार तदाऽबवा ।। ८३ ।।