पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50॥ इदानीं कन्यकारूपो त्वां तु बीक्षामहे वयम् । इति तद्वचनं श्रुत्वा बकुला वाक्यमब्रवीत् ।। ८९ ॥ पृश्यावती का वृत्तान्त कन्याएँ बोली-मलोग सदा आकाशराजा के समीप रठ्ठती है। इससे पूर्व दिनमें छोड़ेपर बढ़े हुए, एथाधतीके समीपे झाये हुए, काम देवके समान रुपवाले, किरातक्षे सभान सुन्दर आकृति लोये हुए किसी शुरुषको इभ सडों जे देखा । पद्मावती उनको देखकर झटके मारे ज्वरकै तापसे भूठित ो गयी । राजासे आशा पायी हुई, उसकी सापके उथरशमन के हेतु यस्येशके अभिषेकको आयी हुई इम लोग ठरी हैं : अब कन्यारुप तुम को हम लोग देखती है। उसके इस इचनको सुनकर बकुल जोली । कोऽसौ किरातरूपी च भवतीभिश्च सङ्गतः । वदध्वं कन्यकाः सर्वास्तद्वृत्तमखिलं मम'।। ९० ।। वकुला छोरुी-आपके पास आया हुःा वह किरात रूपी कौन थः । हे कन्याओं ! उसका सम्पूर्ण वृत्तान्तु मुझसे कहो । {१०) पद्मावत्या च सहिताः कृताचिद्वयमागताः । पुष्पापचयन कर्तुमारब्धास्तु वनान्तरे ।। ९१ ।। तत्र कश्चित्पुमान्प्राप्तो विचित्रतुरगान्वितः । अस्मान्प्रत्युदितं तेन ह्यवाच्यवचनं तदा ।। ९२ ।। तत् शृत्वा तनयां राज्ञो रुष्टा वचनमब्रवीत् । तयोः कलह आपन्नः कलहे ताडितो ह्ययः ।। ९३ ।।