पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयंकर अपरिछायं विपत्वि आ गयी है । जिसका नाश गुरुके बिना कोई मनुष्य नहीं जानता,” अपने पुत्र द्वारा देवोंके गुरु को शीघ्र ही बुझवाया । (९७) शीघ्र प्रपन्नो नृपमन्दिरं च तद्वाक्यमाकण्र्य गुरुर्धरातलम् ।। ९८ ?} उसके वाक्यको सुनकर गुरु शीघ्र ही पृथ्वोतल प्राप्तं गुरुं प्राणमिवागतं तदा प्राप्येव पुण्यं परिपक्वमागतम् । राज मन्दिरको (९८) सुसाधनैः साध्यसुपुण्यभोजनैः ।। ९९ ।। कृताऽऽतिधेयो द्विजमाबभाषे सुताविमित्तं गगवाभिधो नृपः । तद्वाक्यमाकण्यं गुरुः सतां पतिः सम्प्रीणयन्वाक्यमुवाच आये हुये परिपक्व पुण्य या शाणके जैसा प्राप्त गुरुको रत्नजटित आसन देकर, अध्यं, पुष्प, भोजन इत्यादि अञ्छे साधनों से छातिथ्य करके, अतिथिप्रिय आकाश राजाने सुता के लिये परापर्श किया । पश्चात् उनके वचनको सुनकर सज्जनके स्वाभी शूरु राजाको प्रसन्न करते हुये बोले । बृहस्पतिद्दवाच दुहितुस्तव सङ्कष्टनिमित्तं शृणु भूमिप । पुष्पार्थ तु गता झाला भीता पुरुषदर्शनात् ।। १०१ ।। १० ७ तस्य शान्ति प्रवक्ष्यामि श्रूयतांमवधानतः । कारयन्त्वधुका विप्रा अभिषेकं शिवस्य च ।। १०२ ।। अगस्त्येशस्य वै रुद्वैस्त्वमेकादशाभिः प्रभो । .. : एवमुक्तोऽथ गुरुणा राजा विप्रा सपदिशत् ।। १०३ ।।