पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

505 जगद्विधीशानमहेन्द्रपूर्व सृजन्नयं मानुषवद्विभाति । युष्मान्सहास्माभिरिहान्यदैवतान् सम्प्रार्थयन्तोः स्वशुभं करोत्यसौ ।। १०९ ।। हरिरेव बलं यस्मात्सर्वार्थािनां अलं भवेत् । ध्रुवं ततो नृणां मोहात्कुपथोऽन्यसमाश्रयः ।। ११० ।। बकुला बोली-हे कन्यायों ! मेरी बातको विना विचारे सुवे-स्वयंही अनुभव योग्य पुराण पुरुष विष्णुके अभावको आप लोग नहीं जानती हैं। मुकुन्द कृष्णको तनय जानते हुए मेरा शरीर पुन: व्यर्थ ही संसा र में आया है । थ विष्णु ब्रह्मा, शिव, इन्द्र इत्यादि सारे जगतकी सृष्टि करते हुए भी मनुष्यको जैसः मालूम होते हैं । आप और इम् सब यहाँ पर दूरे देवताओं की प्रार्थना करते है; किन्तु सारे कल्याण तो यही करती है; क्योंकि अब ऋायक बलहदि है। इसलिये मोहके कारण मनुष्योंको दूसरोका जाश्रय लेना कुपथ है । {११०) हरेर्वमभृतं यस्मात्कुपदं च तदाश्रयम् । लालयामि ततो मां वै बकुब्धामवगच्छताम् ।। १११ ।। मा मां लालयतीत्येवं मालामप्यवगच्छत । अहं श्रीवेङ्कटाधीशदासीभूताऽस्मि साम्प्रतम् ।। ११२ ।। धरण्याश्च समीपे से किञ्चित्कार्य तु वर्तते । नारायणपुरं दिव्यमभेद्य परदेशिभिः ।। ११३ ।। भवतीसङ्गमात्रेण करिष्यन्ति प्रवेशनम् । इत्थमुक्त्वा स्थिता बाखाकल्याभिः सा च सङ्गता ।। ११४ ।। हरिका अमृत “ब' से ज्ञात होता है एवं “कु' से उसका आश्रय घहण करना है ! मैं उन दोनों “च ” “कु” को लालन करती हूँ इलिये मुक्षको

  • ब” “कु' “ला' समझो । मां (लक्ष्मी) मुझको लाचन करती है इसलिये

मुझको “मा” “ला' भी समझी ] सल्नति मैं श्रीवेङ्कटेषकी दासी हूँ । 65