पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

566 “धरणीदेवी' के पास मुझको कुछ छाम है, और यह दिव्य नारायणपुर परपेशियोंसे अभेद्ध है ! आप लोगों के सहयोगले ही मेरा प्रवेश हो जायग । इस प्रकार कहकर वाइ कन्या उन लडोंके साथ मिली । श्रीनिवासस्थ पुल्कसीरूपेण नारायणपुरगमनम् एवं गतायां तस्यां तु न विश्वासमगाद्धरिः । एकपुलो ह्यपुत्रः स्यादेकनेत्रो ह्यनेत्रवान् ।। ११५ ।। स्रीभिस्तु यत्कृतं कर्म न तत्कार्थ फलप्रदम् । इति सञ्चिन्त्य गोविन्दो लीलामानूषविग्रह ।। ११६ ।। स्वयं श्रीवेङ्कटाधीशो वनितारूपमाययौ । श्रीनिवासका पुल्कसी रूपले नारायणपुरको जाना {११४) इस प्रकार उस बकुलाके चले जानेपर भी हरिको तो विश्वास नहीं हुआ । जिसको एक ही पुत्र है वह पुत्र ही है, जिसको एक ही नेद्ध है वह अनेत्र ही है, एवं जो काय्यं त्रियोंसे किया गळा है, वह फलवाद नहीं होता, ऐसा विचारकर लीला के लिये मनुष्यका शरीर धारण किये हुए श्रीबेङ्कटाधीशं गोविन्दने स्वयं ही स्त्रीरु ले लिया । चीरवस्त्रं ततो बद्धवा छिद्रकञ्चुकरञ्जिता ।। ११७ ।। ब्रह्माणं च शिशु कृत्वा यष्टि कृत्वा भहेश्वरम् । ब्रह्माण्डं जगदाधारं त्रैगुण्यं गुल्ममेव च ।। ११८ ।। आकीर्य केशपुङ्खानि पञ्चाशद्वर्षसंयुता । गुञ्जाभणिविभूषाङ्ग शङ्खबद्धसुहारिका ।। ११९ ।। (११६)