पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुल्कसीरूपधारिभगवता पद्मावतीजनन्याश्चान्योन्यसंवादः ग्रामिकोवाच धर्मदेवी समायाता नरनारायणाश्रमात् । वृद्धा सा वर्तते ह्यम्ब ! मितभाषेव दृश्यते ।। १२५ ।। मनोगतं वदामीति वदतीयं पुनः पुनः । तमाह्वय महाभागे ! धर्मदेवीं पतिव्रताम् ।। १२६ ।। पुल्कसी तथा धरणीदेवीका परस्पर संवाद् ग्रामिका बोलीं-हे अम्ब ! नारायणके आश्रमसे एक धर्मदेवी आयी है, वह वृद्धा एवं मितभाषी जैसी दोखती है। बह बार-बार यह टती है कि मैं मनकी बात बतः दूंगी ! हे महाभागे ! उ पउिझता धर्मदेवीको बुलाओं । (१२६) तामित्थमावेदितचित्तवेदिता विद्यां दिजग्रामभवाङ्गनागणैः आह्वायत्तत्र सखीभिरादरा त्सम्प्राप्तभाग्याऽहमिति स्वरन्त्यसौ ।। १२७ ।। आज्ञप्ता धरणीदेव्याः सखीभूता वराङ्गनाः । ऊचुस्तामग्रगाः सर्वा सबालां धर्मदेवताम् ।। १२८ ।। उस धरणीदेवी ने अपने ग्रामक्षी स्त्रियोंसे इस प्रसार मनकी बात बतानेवाली के आगमनका निवेदन पाकर, मैं भाग्यवती हूँ-ऐसा स्मरण करती हुई, अपनी सखियोंसे आदरपुर्वक उस विदुषीको वशांपर बुलाया और धरणीदेवीसे आज्ञा पाकर आगे गयी हुई सब श्रेष्ठ स्त्रियां बालक सहित उत धर्म देवतासे बोलीं । (१३८) याहि मङ्गलदे देवि राजभायमिमामिति.! सा श्रुत्वा वचनं तासां मन्दमाह भनस्विनी ।। १२९ ।।