पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 ] एहि भद्रे महाभागे साक्षात्त्वं धर्मदेवता । दैवयोगादागताऽसि ममकल्याणवर्धिनी ।। १३५ ।। मनोरथो सनः संस्थस्तथ्यं मे कथ्यतामिति । भाषिता राजपत्न्या सा सत्यमाह धरां प्रति ।। १३६ ।। धरणी बोली-हे भद्रे ! यहां जाओ ! हे भट्टाभागे ! तू साक्षात् धर्मदेवता, मेरे कल्याणो बढ़ानेवाली, दैवके संयोगसे आयी हुई हो । मेरे मनके मनोरथको ठीक ठीक कहो । राजपत्नीसे इस प्रकार कही हुई वइ धर्मदेवता धरणीसे सत्यं बौली । कठिनं मम वाक्यं तु श्रुणु राजन्यवल्लभे । मया तु गदितं वाक्यमसत्यं चेन्मनस्विनि ।। १३७ । पुरान्निष्कास्य भां देवी जिह्वायाश्छेदनं कुरु । नरनारायणः स्वामी मद्भर्ता राजसुन्दरि ! ।। १३८ ।। तद्वीर्यजातपुत्रं तु प्रजापतिमिमं विदुः । तेनाऽज्ञप्ता त्वदर्थे च सम्प्राप्ता तव मन्दिरम् ।। १३९ ।। भूतं भव्यं भविष्यच्च जानामि जगदीश्वरि । धर्मदेवी बोली-हे राजदल्लभे ! मेरे कठिन वचनको सुनो । हे मनस्विनी ! मेरी कड़ी हुई बात यदि असत्य हो तो, हे देवी ! मुझे गांवसें निकालकर जीभ काट लो । हे राजसुन्दरी ! स्वामी नरनारायण मेरे गर्दा हैं। उनके वीर्यसे उत्पन्न इस पुत्रको प्रजापति कहते हैं। उनसे आज्ञा पाकर तेरे लिये तुम्हारे मंदिरको आयी हूँ । हे जगदीश्वरी! मैं भूत, वर्तमान और भविष्यको जानती हूँ। (१३९) {१३६) इत्युक्ता धर्मदेव्या सा राजपत्नी पतिव्रता ।। १४० ।।