पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवचोभिः सान्त्वयित्वा धरणी धर्मदेवताम् । प्रापयद्भवनं स्वस्याः मन्दं मन्दं मुदाऽन्विता ।। १४१ ।। तामादाय गृहं प्राप्य वरं सिंहासनं ददौ । सिंहासनगता सा च धर्मदेवी वचोऽब्रवीत् ।। १४२ ।। धर्मदेवी से इस प्रकार कहे जातेपर उस पतिव्रता राजपनी धरणीदेवी ने आमन्दयुक्त हो, धर्मदेवतादो मीठा-मीठा बातोंसे सान्त्वना दे श्रीरे धीरे भवनमें लाया और उसको घरपर लाकर श्रेष्ठ सिंहासन दिया । सिंहासनपर वैठी हुई व धर्मदेवो इस प्रकार बच्चन बोली । (१४२) धर्मदेव्युवाच मज्जनं कुरु कल्याणि वस्रालङ्कारभूषिता । गुरुदेवनमस्कारं कुरु देवि ! हरिप्रियम् ।। १४३ ।। एवमुक्ताऽथ कल्याणी तथा चक्रे यथोदितम् । तस्याश्वाभिमुखीभूय पश्चाद्वाक्यमुवाच सा ।। १४४ ।। धर्मदेवी बोली-हे कल्याणी ! स्नान क्षरो और वस्त्र एवं अलंकारोंसे विभूषित हो हरि के प्रिय गुरु और देवताको नमस्कार करो ! इस प्रकार कहै जावेपर उस कल्याणी३ वही किया जो फक्षा गया था ! पश्चात् उसके सम्मुख होकर वचनं बोलीं । रण्युवाच किं कार्य वद भद्र मे रोधि तव शासनात् । श्वरणी बोली-कौनसा मेरा शुभ कार्य है, कहो । (१४४) तुम्हारी वाज्ञासे मैं उसे वायनं देहि कल्याणि देवानां प्रीतिसाधकम् ।। १४५ ।।