पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्थं पुझिन्दावचनं श्रुत्वा सा धरणी तदा । स्वर्णशूर्प क्षमादाय मुक्तातण्डुलपूरितम् । निक्षिप्य पुरतः शीघ्र धर्मदेवीं वचोऽब्रवीत् ।। १४६ ।। पुलिन्दा बोली-हे ध्ल्याणि ! देवताओंका प्रीतिसामक एक आयन दक्षिणाके साथ भक्ष्य पदार्ध दो । पुलिन्दाके इस वचनको सुनकर वह धरणीदेवी मातियोंके चावलसे भरा हुआ सुवर्णका सूप ले, शीघ्र ही सामने रखकर धर्मदेवी से वचन बोली । (१४६) सूत्यं वद महाप्राज्ञे ! मम दुःखं प्रणोदय । धरणीवाक्यमाकण्यं धर्मदेवी वचोऽब्रवीत् ।। १४७ ।। धरणी बोली-हे महाप्राज्ञे ! सत्य को, मेरे दुःखको दूर करो । धरणीके वचनको सुनकर धर्मदेवी बोली । धर्सडेब्युवाच सत्यं वदामि सुश्रोणि ! शिशोरन्न प्रयच्छ मे । अहःकृतं रात्रिकृतं सुपक्वरससंयुतम् ।। १४८ ।। श्रत्वा तद्वचनं रम्यं त्वरयाऽऽतीय भामिनी । क्षीरान्न स्वर्णपात्रस्थमर्भकाय ददौ नृप ।। १४९ ।। तद् दृष्ट्वा स्वर्णपात्रस्थं भानुषान्नं न भुक्तवान् । रुरोद च शिशुस्तस्या धर्मदेव्याः स भूमिप ।। १५० ।। रुदन्तमात्मजं दृष्ट्वा विनिद्य च तलाड सा । दरिद्रोऽसि दुराचार कन्दमूलफलाशनः ।। १५१ ।। कथं न भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम् । सदाऽपि रोदनं मातः िकं करोमीति भूमिप २५२ ।।