पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 ततः सा प्राङ्मुखी भूत्वा पुत्रमङ्क निधाय च । निक्षिप्य पुरतो गुल्मं पादावास्तीर्य संस्थिता ।। १५७ ।। तब वह पूर्व मुद होकर, पुत्रको गोदमें रखकर, टोकरौको सामने रख, और पैर फैलाकर बैठी.! (१५७) एवं रूपं गतं कृष्णं श्रीनिवासं सुरोत्तमाः । द्रष्टुकामाः समाश्रातः वैखरी प्राकृतोचिताम् ।। १५८ ।। सम्पश्यन्तस्तस्य खस्थाः सविमानगणास्तथा । संलापं चक्षुरन्योन्यं सम्भ्रमात्कौतुकान्विताः ।। १५९ ।। किं तया सुकृतं राज्ञया कृतं पूर्वं यथाऽधुना । लक्ष्मीसहायी भगवान्क्रीडते प्राकृतो यथा ।। १६० ।। एवं हरेश्चिलविचित्रकर्म गायन्ति कञ्जोद्भवशम्भुशक्राः । कलौ युगे पापकृतां नराणां ह्यद्धारणार्था जगदीशचेष्टाः ।। १६१ ।। इति श्रीभविष्योत्तरंपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य पुलिन्दस्त्रीरूपवर्णनं नामाष्टमोऽध्यायः इस प्रकारके रुपवाले श्रीनिवास कृष्णको देखवेके लिये आये हुएँ देवतागण प्राकृत मनुष्यके उचित उनकी वैखरी (बाणी) को आकाशमें ठहरे हुए विमानगणों के साथ देखते हुए संभ्रमसे कौतूहलपूर्वक्ष परस्पर वार्तालाप करवे लगे कि उस गनीने पूर्व जन्भमें कौनसे सुकर्म किये है कि उसके साथ इस समय लक्ष्मीपति प्रकार के क्षम कलियुग के पापी मनुष्योंके उद्धारके लिये हुए परितको गाते है । . (१६२)