पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्मावती कै रोग का, कहना गुप्त उपाय । सखि सह बकुला आगमन, धैभ्र्य दिये नृप आय ।। १ ।। धराऽऽगमन गुरु देव का, पुनि लाना शुकदेव । सुतोद्वाह उद्योगहित, लाज लग्न रखि लेव ।। २ ।। लिखन लग्न भगवानका, दूत कार्य शुकदेव ! कथन व्याह वृत्तान्त तहं, फिरे पुन: शुकदेव ।। ३ ।। बकुलाका प्रभुसे, कथन, व्याह विषयकी बात । इस नववें अध्याथमें, बाकी व्याह बात ।। ४ ।। धरण्यैपुलिन्दोक्तपद्मावतीदेहशोषणनिवृत्युपायः भोजनान्तेऽस्मरद्देवी देवान् स्वकुलपूजितान् । आदौ नारायणं ध्यात्वा पश्चाल्लक्ष्मीं पितामहम् ।। १ ।। सरस्वतीभुपाकान्तमुभामिन्द्रमतः परम् । शचीमग्यिभाद्यांश्च सदारान्दिक्पतीन्थ ।। २ ।। देवानृषीन्पितृन् राजन् गन्धर्वान् राजसत्तमान् । काशीशं विश्वनाथं च बिन्दुभाधवमेव च ।। ३ ।। विष्णुपादं प्रथागं व गोदातीरतिवासिन्य् । नारसिंहं जगन्नाथं पाण्डुरङ्गमहोबिलम् ।। ४ ।। पम्पाध्यक्ष विरूपाक्षं श्रीशैलं पुण्यकाननम् । श्रीवेङ्कटगिरीश व कालहस्तीश्वरं हरम् ।। ५ ।।