पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटिकाचलसंस्थानं वृद्धाचलनिवासिलम् । वरदं सर्वलोकेशं श्रीरङ्ग श्वेतरूपिणम् ।। ६ ।। कुम्भघोणालयं कृष्णं शाङ्गपाणि महीपते । सेतुं रामकृतं राजन् ! पद्मनाभं जनार्दनम् ।। ७ ।। सुब्रह्मण्यं कुमाराख्यं मधुसूदनशङ्करौ । चन्द्रेश्वरं च गोकर्ण तथा हरिहरौ नृप! ।। ८ ।। गङ्गां गोदावरी कृष्णां तुङ्गभद्र मलापहाम् । कावेरी कपिलां क्षीररां सुवर्णमुखरी तथा ।। ९ ।। मूकाम्बिकां भैरवं च कालभैरवमेव च । कामाक्षीं च विशालाक्षीं मत्स्याक्षीमपि सौख्यदाम् ।। १० ।। सस्मार लोकभावेन चोवाच मधुरं वचः । रमे ! कोल्लापुराध्यक्षे ! पाहि माँ परदेशगाम् ।। ११ ।। इति स्वकीयभावेन स्मरन्ती धर्मदेवता । कृत्वा मौक्तिकराशींस्त्रीन् मध्यराशौ िवचिन्त्यताम्।। १२ ।। हस्ते दत्वा परां यष्टि एष्वेकमनया स्पृश । इत्युक्तया तया देव्या मध्यराशौ विलोडिते । भावसाम्यं ततो ज्ञात्वा प्रहृष्टा वाक्यमब्रवीत् ।। १३ ।। पद्मावतीके देह सूखनेसे छूटनेका उपाय शतानन्द बोले-उस देवीने भोजन के अन्तमें अपने कुलमें पूजित देवताओंका, स्मण किया । पहले नारायणका ध्यान कर पीछे लक्ष्मी, ब्रह्मा, सरस्वती, शिवा पार्वती, उसके पीछे शची (इन्द्राणी), अग्नि, यम इत्यादि उपल्लीक दिग्पाले, देवता