पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ है अंग सूख रहे है । हे वरारोहे) उसक्री शान्तिके लिथे वह कन्या उन्हीं पुरुषको ते दो । इस प्रकार कहे जातेर धरणीदेक्षी धर्भदेवी से दौली ! (२३) धण्युवाच क्वास्ते किरातरूपी स दुहितुम्ऽङ्गशोषकः । वद तन्नाम किं भद्रे वरं दास्ये तवेप्सितम् इति पृष्टा धर्मदेवी धरणीं वाक्यमब्रवीत् ।। २४ ।। धरणी दीली-हे भद्रे ! मेरी पुत्रीका अङ्ग शोषण करनेवाला किरातरुप वह कहां है? उसका नाम क्या है? कहो ? तुम्हूर इच्छित वर दूंगी । इस प्रकार पूछे जातेपर, धर्मदेदी, धरणीदेवीसे बोली । (२४) वैकुण्ठस्थो हरिः साक्षाद्वर्तते बेङ्कटाचले । श्रीनिवास इति ख्यातो विद्यावान् धनवान् बली ।। २५ ।। तस्याश्धं त्वत्सुता बाला ताडयामास चाश्मभिः । आरामद्वारनिकटे पतितः स हयोत्तमः ।। २६ ।। अश्मभिस्ताडितोऽत्यन्तं विह्वलः पृच्छ तत्सखीः । गौरवाद्राजपुत्र्यास्तु क्षमते पुरुषः स तत् ।। २७ ।। इति मे सत्यवचनं दत्त्वा ताँ सुखमेष्यसि । अदत्त्वा दुःखमाप्नोषि न मे वाणी मृषा भवेत् ! २८ ।। अदाने दिनसान्ने सां म्रियेत न हि संशयः । । इति तस्य वचः श्रुत्वा धरणी पुनरब्रवीत् ।। २९ ।। धर्मदेवी बोलीं-वैकुण्ठ में रहनेवाले, विद्यावान्, नवान् एवं बली श्रीनिवास ऐसा प्रसिद्ध हरि श्रीवेङ्कटाचल पर साक्षात् है। उनके घोड़े को तेरी पुत्रीने पत्थरों से मारा है, वह श्रेष्ठ घोड़ा पत्थरों से बहुत पीटा हुआ. विद्दवल हो बगीचे के द्वार