पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युक्ताऽसौ जगामाशु निजधाम वराङ्गना । साऽपि तां बाढमित्युक्त्वा िनर्जगाम पुराद्वहिः ३९ ।। कक्षे बढ्वा सुतं राजन् स्वर्णशूर्प सगुल्मकम् । जगामोत्तरमभ्येत्य पुलिन्दा मिथिलेश्वर ।। ४० ।। धरणी देवी बोली-इस प्रकार होगा, तो तुम्हारा वचन उन्म है । इतना कनेपर वह शीघ्र अपने एर गई ! हे राजन् ! यह वर्मदेबी भी इसको 'अच्छा' कहकर, कक्ष (पाश्र्व) में पुखको एवं टोकरी के साथ सुवणं सूपको ोधकर गांवसे बाहर नियल ई । हे मिथिलेश ! वह पुलिन्दा बाहर पाकर उतस्की और गई। (४०) पुलिन्दायां गतायां तु धरणी वालोचना । पुल्या निकेतनं प्राप्य रुदन्ती भृशदुःखिता ।। ४१ ।। .. किं ते मनोगतं पुत्रि यत्वमिच्छसि तद्वद । च च मातृसमं मित्रं पुत्रीणामस्ति नन्दिनि ।। ४२ ।। किन्तु कार्यमकार्य वा तन्ममाचक्ष्व भामिनि । पूरयति मनःस्थं च किमर्थं तव शोषणम् ।। ४३ ।। अभाग्याऽहं पहाभागे विषपानं करोमि च । इत्युक्त्वा सा पराधीमा दुखिता रुदिताऽभवत् ।। ४४ ।। दुःखितां जननीं दृष्ट्वा सन्दमाह मनोगतम् । पुलिन्दाक्रे चले जातेपर सुन्दर नैखवाली रोती और बहुस दुःखी क्षेोती हुई । धरणीदेवी अपनी पुढीके घर परं पहुँचक्षर कहने लगी कि हे पुी । तुम्हारी फ्या अभिलाषा है? जो तुम चाहती इो सो कहो । हे नन्दिनि ! पुत्रियोंको माताके समान मिल नहीं है। करते योग्य अथवा नहीं भरने योग्य भी क्यः काम है? तेरी शभिलाषा को मैं पूरी श्रूंगी । क्सिलिये तुम सूख रही छो? हे महाभागे!