पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

522 भाग्यहीग मैं इसलिये विषपान श्री करूंगी । ऐसा कहर पराधीन और दुःखी हो व रोने लगी और दुःखी माताको देखञ्जद उश्वै धीरे-धीरे अपनी अभिलाषा किं वदिष्यामि हे मातः ! सूतिकादुःखमागतम् ।। ४५ ।। अथवा पुतलाभं किं प्रवदामि निगूढजम् । नाकृत्यं तादृशं किञ्चिज्जातः क्वापि तु मे बरे ।। ४६ ।। (४) काङ्क्षां सम्प्रति ताद्य वक्तुं शक्नोमि न स्वयम् । तथापि तव वक्ष्यामि मातृत्वाच्छूणु भामिनि ।। ४७ ।। पदावती बोली-हे मात ! क्या सूतिक्षा दुःख हुडा है, ऐसा बोलू ? अथवा गुप्तरूपसे पुत्रलाभ हुझा ऐसा बोलू ? हे श्रेष्ठ ! उद्ध धझारका कोई भी अकर्म काहीं भी मुझसे नहीं हुआ है ! है "ाश्t ! मैं शुपनी उस आकांक्षाको स्वयं कह नहीं सकली हूँ, तथापि माता होने हेतु मैं तुमसे कहती हूँ । (४७) पञ्जाबतीकथितभगवल्लक्षणतद्भक्तलक्षणानि त्वयाऽज्ञशागमं मातः पुण्यारामं सखीयुता । तत्राऽथातः पुमान्कश्चित्पुराणपुरुषोत्तमः ।४८ ।। मात: ! स्मरामि तद्वक्त्रं पुण्डरीकनिभेक्षणम् । तं विना न हि जानाम् िसत्यमित्यवः ।। ४९ ।। चरितं तस्य कृष्णस्य जानन्ति विबुधेश्वराः । पातालजांश्च मनुजाः न जानन्ति हरिं परम् ।। ५० ।। सत्यं सर्वोत्तमः साक्षात्स एव पुरुषोत्तमः । दक्षिणं पणिमाश्रित्य राजते चक्रमुत्तमम् ।। ५१ ।।