पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपाय धरणीले समझा दिया । हा, और ४ादर पूर्वक अपनी पुत्रीदे हृदयकी सब बातोंको भः (६१) धरणीशं प्रति पावतीसखीभिः सह बकुलागमनम् एतस्मिन्नेव सभये कृत्याश्च बहुलान्विताः । अभिषिच्याप्यगस्त्येशं शङ्करं ब्राह्मणैः सह ।। ६२ ।। सम्भाराञ्छिरसा धृत्वा ब्राह्मणैः सुपुरोहितैः । राजधानीं समासाद्य भर्तृर्भवनमभ्ययुः ।। ६३ ।। धरणीदेवीके स्वांमीछे एस पद्मावती की सखियों के साथ बकुला का अाला इसी तभय भकुलाको शिये हुई वे कन्याये झगस्त्येश शिदको ब्राह्मणोंके साथ अभिषेक्ष क्षरनेकी सामग्रियोंको सिरपर रख, पुरोहित और ब्राह्मणोंके साथ (६३) समागतान्द्विजान्सर्वान्त्सम्पूज्य विधिपूर्वकम् । गन्धपुष्पाक्षताचैश्च वस्त्रालङ्कारभूषणैः ।। ६४ ।। विप्राशीवदिभन्त्रैश्च मार्जयित्वा स्वकां सुताम् । अभुङ्क्त च स्वय राजा ब्राह्मणानामृथाऽऽज्ञया ।। ६५ ।। सा भुक्त्वाऽथ महाभागा धरणी बहिरागता । ददर्श तां महाराज बकुलां नवरुपिणीम् ।। ६६ ।। धर्मदेव्या वचः स्मृत्वा तत्समीपमुपागमत् । पप्रच्छु तास्तदा कन्या एतद्वत्तान्तकोविदाः ।। ६७ ।।