पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च दीषमितरं विद्धि श्रीनिवासे निरामये । तद्वृतमखिलं श्रुत्वा समाहूय स्वकं सुतम् ।। ८७ ।। नृपमाह्वापयामास धरणी पतिमात्मनः । एकान्ते राजशार्दूलमिदं वचनमब्रवीत् ।। ८ ।। बकुला बोली-हे देवी! उन शङ्गाके जन्मदातरने बाल्यकाल में विवाद किया था; परन्तु उससे सन्तानोत्पत्ति नहीं देखकर दूसरा विवाद्द करनेको उद्यत हैं। निर्दोष श्रीनिवासमें दूसरा दोष मठ जानो । उस सब वृत्तान्तोंको सुनकर, धरणीदेवीने अपने पुत्रको बुलाकर अपने पति राजाको बुलवाया और उस श्रेष्ठ राजासे एकान्तमें यह वचन वोली । धरण्युक्त्या वियन्नृपकृतपद्मावत्याश्वासनप्रकारः अरष्युवाच कन्यार्थमागता राजन् बकुला वेङ्कटाचलात् । सुतं संप्रेक्ष्य चापि त्वं स्वपुरोहितमन्त्रिभिः ।। ८९ ।। वरस्यापि विचार्याशु कुलविद्याबलादिकम् । गोतऋक्षाद्यानुकूल्य च ब्राह्मणैर्वेदपारगै ।। ९० ।। विचार्य वरवंध्वोश्च योनिनाडीसुसङ्गतिम् । सर्व सम्यक्समालोच्य कन्यादानं कुरु प्रभो ।। ९१ ।। कन्यार्थभागता साध्वी दुहितुर्विदितं पनः । । तमेवेच्छति ते पुत्री वेङ्कटाचलवासिनम् ! ९२ ।। । धर्मदेवीवचः सत्यं शुभं शीघ्र विधीयताम् । इति पत्न्या वचः श्रुत्वा सोऽभूदानन्दनिर्भरः ।। ९३ ।।