पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृप उवाच भद्रे ! दुःखं अनस्थं ते त्यज शीघ्रमतः परम् । हृदये तव कल्याणि ! काऽपेक्षा बर्तते वद ।। ९८ ।। तामद्याहं करिष्यासि नाव कार्या विचारणा । जवकस्य वचः श्रुत्वा जननीं वाक्यमब्रवीत् ।। ९९ ।। । 583 राजा बोले-हे भद्रे ! अपने मनके छुःखोंको अवसे छोड़ दो । हे कल्याणि तुम्हारे हृदयमें क्या अभिलाषा है सो ब्रहो । टसको मैं आज पूरा करूंगा ; इसमें विचार करना नहीं चाहिये । पिताके इस धचनको सुनकर पदमावतीने माता यातस्ते कथितं सर्वं जनकाय वचो मम । समाचक्ष्वाद्य सङ्कोचान्नाहं वक्तुं समुत्सहे ।। पुत्रीगिरं विदित्वा सा भर्तारं वाक्यमब्रवीत् ।। १०० । पावती बोली-हे माता ! मैंने तुमसे सब कह रखा है । मेरे चम अध पिताजीसे कह दो ; क्योंकि संकोचसे मैं उनसे नहीं कह सकती हुँ । पुतीके वचनको समझकर धरणीदेवी अपते पति से बोली । (१०) धरण्युवाच साधयस्व महाभाग विवाहं विधिपूर्वकम् । विलम्बो नैव कर्तव्यः शुभार्थ तु शुभानन ।। १०१ ।। धदणी कोली-हे महाभाग { विधिपूर्वक विवाह सम्पन्न करो; हे सुन्दर मुदवाले ! शुभ कार्य के लिये विलम्ब नहीं करना चाहिये । (१०१) तस्यै दास्यामि कृष्णाय श्रीविासाय धीमते ।। १०२ ।।