पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

584 इत्याश्वास्य सुतो राजा पुत्रमिन्द्रनिकेतचम् । प्रेषयामास राजेन्द्र गुर्वानयन्काङ्क्षया ।। १०३ ।। विलिख्य पत्रिका राजा पुत्रीकल्याणसूचिकाम् । सप्रषयामास तदा स्वपुत्रण वियन्नृपः ।। १०४ ।। राजाने कहा-उसी बुद्धिमान् श्रीकृष्ण श्रीनिवासको अपनी पुत्री दूंगा। इस प्रकार राजाने अपनी पुत्री को आश्वासन देछर, हे राजेन्द्र ! अपने पुखको इन्द्र यां गुरुको बुलानेकी इच्छासे भेजा, और पुतीका कळल्याणसूचक पत्र लिखकर लाक्राणराजावे अपने पुत्र द्वारा भेजा । (१०४) वियन्नृशाङ्गया धरातलं प्रति बृहस्पत्यागमनम् स गत्वा वायुवेगेनु चन्द्रशत्वात्तु भूमिप । अवन्दताऽनपूर्णो गुरुमिन्द्रस्य . च क्षणात् ।। १०५ ।। सपतं राजपुतं च समालोक्यागत गुरुः । प्रतिष्ठाप्यास तं च तेवानीतां तदा शुभाम् ।। १०६ ।। पपाठ च महाराज पत्रिका शुभसूचिकाम् । तत्क्षणादागमद्राजन् राजानं स पुरोहितः ।। १०७ ।। प्राप्तं पुरोहितं दृष्ट्वा कृत्वाऽचर्चा विधिपूर्वकम् । आकाशराजाकी आज्ञासे बृहस्पतिका आना हे राजा ! आनन्दसे पृर्ण उखने, वन्द्रके अंशसे भरुपन्न होनेके कारण, वायुवेगसे क्षण भर जाकर इन्द्रके गुरुकी प्रणाम किया । गुरु बृहस्पति है पत्र छे.साथ आये