पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हुए राजा पुत्रको देखचर, उसको सनपर बैठाकर, हे महाराज ! उससे लायी गयी शुभ पत्रीकी पढ़ा । हे राजन् ! इक्षु पुरोहित राजाके पास उसी क्षण शापे । और आये हुए पुरोहितको देखकह विधिपूर्वक पुजा कर समयोचित बातें कर, व राज्ञा प्रणाम करते हुए बोले ! (१०७] राजोवाच तवाऽज्ञया करिष्यामि विवाहं दुहितुर्मम ।। १०८ ।। श्रीनिवासस्य सम्बन्धो विदितस्य प्रशस्यते । कन्यार्थमागता साध्वी विदिते गोत्रनामनी : १०९ ।। तथापि तव वाक्येव विवाहं कर्तृभुत्सहे । स राज्ञो वचनं श्रुत्वा राजातं प्रत्यभाषत ।। ११० । । राजा बोले-धपनी पुत्रीका विवाह मैं अपकी आशासे करूंगा; प्रसिद्ध श्रीनिवासका सम्बन्ध इच्छा कहा जाता है । एक साध्वी स्त्री कन्या के लिये आयी थी; गोव और नाम ज्ञात हुआ, तथापि आएकी आज्ञासेहो विवाह करना पाश्ता हूँ । राजाकी यह बात सुनकर बृहस्पति उनसे बोले । (११०) गुरुरुवाच सफलं वक्षमाश्रित्य जीवन्ति बहवो भवि । तथा वयं च जीवामस्तव भाग्यावलम्बिवः ।। १११ ।। अहं'कदाचिदेवात्र समागच्छामि भूतलम् । न जानासि ततः सम्यक्शुक् आश्रितवान्सदा ।। ११३ ।। स जानाति महाराज ! स्थितिमेतस्य शाङ्गिण । अत्रैवोत्तरदिग्भागे पञ्चकोशमिते नृप ।। ११३ ।।