पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

537 श्रीनिवासाय तां कन्यां प्रदातुं काङ्क्षते नृपः । युक्तायुक्तविचिन्तायै गुरुमाहूतवानपि ।। ११८ ।। तदर्थमेव चाद्य त्वां समाह्वयति भूमिपः । युक्तायुक्त विचिन्त्याथ लेखितुं शुभपत्रिकाम् ।। ११९ ।। अवकाश च कृत्वाद्य गच्छ तन्नगरी प्रति । . तोण्डमान् बोले-हे तपस्वियोंमें श्रेष्ठ ! राजा कहे हुए वचनको सुनिये । गुरुओं की मान्य पद्मावती अब विवाह के योग्य हो गयी ? ! राजा उस कन्याको श्रीनिवास को देना चाहते है । औचित्य या अलौचित्यवे विचार के लिये गुरु भी बुलाये गये हैं। उसी के लिये आज आपको राजाचे बुलाया हैं । योग्य और अयोग्यछा. विषार करके शुभ पत्रौ लिखने के लिये आज अवकाश कर उस नगरीको चलिये । एवमुक्तो महीदेव ! महीपालेन भूमिप ! ।। १२० ।। स संभ्रमात्समुत्थाय व्यभ्रमद्विभ्रमन्निव । भिन्दन् कभण्डलु राजंश्छिन्दन् कृष्णमृगत्वचम् ।। १२१ ।। विच्छिद्य मणिभालाश्च स नर्त महामुनिः । मुहूर्तमित्थं राजेन्द्र ! तद्बुद्धिरवशं गता ।। उवाच पञ्श्राद्राजानं काष्णद्वैपायनिर्मुनिः ।। १२२ ।। हे राजा । राजासे ऐसा कहे जानेपर वह शीघ्र उठकर विभ्रान्त जैसा घूमतें लगे । कमण्डलको फोड़ते हुए, कृष्ण मृगवर्मको फौड़ते हुए, भणियोंको तोड़कर पा मा मुनि नावचे लगे । हे राजेन्द्र ! इस प्रकार एक मूहूर्ततक' उसकी बुद्धि पराधीन री.। इसके पीछे कृष्णद्वैपायन के पुत्र शुकदेवमुनि राजासे बोले । (१२२) 69 श्रीशुक उवाच ‘साधूदित वाक्यमुदारविक्रम ! त्वया हरेर्वेङ्कटशैलवासिनः। कत्थाप्रदानं पुरुषार्थसाधनं समस्तलोकस्य पवित्रकारकम् ।। १२३ ।।